Tag: aadi shankaracharya

Nirvana Shatakam

Nirvana Shatakam

निर्वाणषटकम् मनोबुद्ध्यहङ्कार चित्तानि नाहंन च श्रोत्रजिह्वे न च घ्राणनेत्रे ।न च व्योम भूमिर्न तेजो न वायुःचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥ न च प्राणसंज्ञो न वै पञ्चवायुःन वा सप्तधातुः न वा पञ्चकोशः ।न वाक्पाणिपादं न चोपस्थपायुचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥ न मे द्वेषरागौ न मे लोभमोहौमदो नैव मे 

Bhaja Govindam – Marathi

Bhaja Govindam – Marathi

भज ​गोविन्दं                          हे संस्कृत भजन आदि शंकराचार्यांनी लिहिले आहे. त्याच्या काही कडव्यांचा मराठीत अर्थ खाली दिला आहे. ••••••••••••••••••••••••••• योगरतो वाभोगरतोवा सङ्गरतो वा सङ्गविहीनः । यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥ १९॥