Atharvashirsha

Atharvashirsha

॥ श्री गणपत्यथर्वशीर्ष ॥ ॐ नमस्ते गणपतये Iत्वमेव प्रत्यक्षं तत्त्वमसि I त्वमेव केवलं कर्तासि Iत्वमेव केवलं धर्तासि Iत्वमेव केवलं हर्तासि Iत्वमेव सर्वं खल्विदं ब्रम्हासि Iत्वं साक्षादात्मासि नित्यम् II 1 II ऋतं वच्मि I सत्यं वच्मि II2II अव त्वं माम् I अव वक्तारम् I अव श्रोतारम् 

Nirvana Shatakam

Nirvana Shatakam

निर्वाणषटकम् मनोबुद्ध्यहङ्कार चित्तानि नाहंन च श्रोत्रजिह्वे न च घ्राणनेत्रे ।न च व्योम भूमिर्न तेजो न वायुःचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥ न च प्राणसंज्ञो न वै पञ्चवायुःन वा सप्तधातुः न वा पञ्चकोशः ।न वाक्पाणिपादं न चोपस्थपायुचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥ न मे द्वेषरागौ न मे लोभमोहौमदो नैव मे 

Shree Ram Raksha Stotram

Shree Ram Raksha Stotram

श्री राम रक्षा स्तोत्रम् ॐ अस्य श्री रामरक्षा स्तोत्रमन्त्रस्यबुधकौशिक ऋषिःश्री सीताराम चन्द्रोदेवताअनुष्टुप् छन्दःसीता शक्तिःश्रीमद् हनुमान् कीलकम्श्रीरामचन्द्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ॥ ध्यानम्ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थंपीतं वासोवसानं नवकमल दलस्पर्थि नेत्रं प्रसन्नम् ।वामाङ्कारूढ सीतामुख कमलमिलल्लोचनं नीरदाभंनानालङ्कार दीप्तं दधतमुरु जटामण्डलं रामचन्द्रम् ॥ स्तोत्रम्चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।एकैकमक्षरं